आसन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्दः, पुं, (आसं ददातीति । आस + ड ।) वासु- देवः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्द¦ पु॰ आसीदत्यस्मिन् प्रलयकाले आ + सद्--अब्दादि॰ नि॰। वासुदेवे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्द¦ m. (-न्दः) A name of VISHNU. mfn. (-न्दः-न्दी-न्दं) A small couch or oblong chair, having the seat made of basket work. E. आस sitting, and द what gives.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्दः [āsandḥ], [आसीदत्यस्मिन् प्रलयकालेः निपातः] Viṣṇu or Vāsudeva. -न्दी [आसद्यते$स्याम्]

A small couch or oblong chair; an arm-chair; K.94; इयं वा आसन्दी अस्यां हीदं सर्वमासन्नम् Śat. Br. स आगच्छति विचक्षणामासन्दीम्; Kaus. Up.1-5.

A raised seat in a hall or assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्द m. (probably fr. सद्) , N. of विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=आसन्द&oldid=491532" इत्यस्माद् प्रतिप्राप्तम्