आसन्दी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्दी, स्त्री, (आस्यतेऽस्यां । आस् । अब्दादय- श्चेति साधुः ।) क्षुद्रखट्वा । इति मेदिनी ॥ (यथा, शतपथब्राह्मणे ५ । ४ । ४ । १ । “तस्मादस्मा आसन्दी- माहरन्ति सैषा खादिरी वितृष्णा भवति येयं वघ्रुव्युता भरतानाम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्दी¦ स्त्री आसद्यतेऽस्याम् आ + सद--अब्दादि॰ नि॰ गौरा॰ङीष्।

१ उपवेशनयोग्ये आसनयन्त्रे (केदारा)

२ क्षुद्रखट्टायाम् (कों च)।

३ सभामध्ययेदिकायाम्
“औदम्बरीमासन्दीं नाभिदघ्नामरत्निमात्रामुताहरन्ति” कात्या॰

७ ,

२७ ।

४ उक्तलक्षणायां पीठिकायाञ्च। आसन्दी-शब्दस्य निरुक्तिरपि शत॰ ब्रा॰ दर्शिता।
“इयं वाआसन्दी अस्यां हीदं सर्व्वमासन्नम् तस्मादस्माआसन्दीमाहरन्ति” इति। स्वल्पार्थे कन्। क्षुद्रास-नयन्त्रभेदे स्त्री।
“जाम्बूनदमयीमासन्दिकाम्” काद॰। आसन्दी + अस्त्यर्थे मतुप् मध्वा॰ मस्य वः। आसन्दीयुक्तेत्रि॰ स्त्रियां ङीप्।
“आसन्दीवान् ग्रामभेदः” सि॰ कौ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्दी f. a chair or stool (generally made of basket work) AV. VS. S3Br. Ka1tyS3r. TS. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āsandī : f.: Name of a village (grāma).

One of the five villages for five Pāṇḍavas in return of which Yudhiṣṭhira was prepared to have peace with the Kauravas; four of these five villages--Kuśasthala, Vṛkasthala, Āsandī and Vāraṇāvata--were actually named by Yudhiṣṭhira; he left to Duryodhana to name the fifth (kiṁcid eva tu pañcamam) 5. 31. 19; (bhrātṝṇām dehi pañcānāṁ grāmān pañca suyodhana/śāntir no 'stu) 5. 31. 20; (pañca grāmā vṛtā mayā) 5. 70. 14-15; (pañca nas tāta dīyantāṁ grāmā vā nagarāṇi vā) 5. 70. 16; 5. 80. 7.


_______________________________
*2nd word in left half of page p512_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āsandī : f.: Name of a village (grāma).

One of the five villages for five Pāṇḍavas in return of which Yudhiṣṭhira was prepared to have peace with the Kauravas; four of these five villages--Kuśasthala, Vṛkasthala, Āsandī and Vāraṇāvata--were actually named by Yudhiṣṭhira; he left to Duryodhana to name the fifth (kiṁcid eva tu pañcamam) 5. 31. 19; (bhrātṝṇām dehi pañcānāṁ grāmān pañca suyodhana/śāntir no 'stu) 5. 31. 20; (pañca grāmā vṛtā mayā) 5. 70. 14-15; (pañca nas tāta dīyantāṁ grāmā vā nagarāṇi vā) 5. 70. 16; 5. 80. 7.


_______________________________
*2nd word in left half of page p512_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्दी स्त्री.
(आसद्यतेऽस्याम्, आ + सद् + ट, नुमागमः + ङीप्) (सोम राजा के लिए) काष्ठनिर्मित चौपाया (कुर्सी), ‘औदुम्बरीमासन्दीं नाभिदघनमरत्निमात्राङ्गीमूतामाहरन्ति चत्वारः’, का.श्रौ.सू. 7.9.24. (यह उदुम्बर) के काष्ठ से निर्मित होती है = औदुम्बरी, नाभि तक ऊंचाई वाली = नाभिदघन, तथा अन्य भागों में एक अरत्नि की नाप वाली अरत्निमात्राङ्गी होती है)। सभी भाग बंधे हुए एवं मूँज की रस्सी से बुने हुए होते हैं (ऊता)। एक कृष्णमृग का चर्म आश्ववाल आसन्दी 146 इस पर बिछा दिया जाता है, और इस पर सोम की टहनियाँ रख दी जाती है; यह ‘राजासन्दी’ राजा का आसन कही जाती है, आप.श्रौ.सू. 1०.29.7; 31.3-5. एतत्सदृश आसन्दी ‘उखा के लिए भी है’, (चयन) 16.1०.16; घर्म (प्रवर्ग्य) के लिए 15.5.7 ‘सम्राड्’ कही जाती है; यजमान के लिए (वाजपेय) 18.6.3; राजसूय 18.15.5; उद्गातृ के लिए (महाव्रत) 21.17.12; एक पर्यङ्क जिस पर मृत शरीर (शव) ले जाया जाता है, भा.पि.मे. 1.2.1; देखें-श्रौ.प.नि. 165.195-199। आसन्य सोम-याग में सोम के प्रातःसवन के ‘प्रातरनुवाक के पूर्व ‘आसन्यान् मा मन्त्रात् पाहि’ इस मन्त्र में आगनीध्र- अगिन् में दी जाने वाली एक आहुति का नाम, श्रौ.को. (सं.) II. 551; बौ.श्रौ.सू. 7.1; तै.सं. 3.1.7.1।

"https://sa.wiktionary.org/w/index.php?title=आसन्दी&oldid=491534" इत्यस्माद् प्रतिप्राप्तम्