आसन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्नः, त्रि, (आङ् + सद् + क्तः ।) निकटः । इत्य- मरः ॥ (समीपवर्त्ती, कुमारसम्भवे, ३ । ४४ ॥ “आ- सीनमासन्नशरीरपातः” । अस्ताभिमुखः सूर्य्यः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्न वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।66।2।3

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्न¦ त्रि॰ आ + सद--क्त।

१ निकटस्थे,

२ उपस्थिते च।
“आसन्नपतने कूले कूलं पिपतिषतीति” शा॰ भा॰।

३ सन्निधानयुक्ते

४ सम्यक्स्थिते च
“सर्वमत्रासन्नमिति” शत॰ ब्रा॰।

६ शाब्दबोधसाधनासत्तियुक्तेवाक्ये
“आसन्ना-नासन्नविभागव्याघातः” शब्दचिन्ता॰।

५ मुमूर्षौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्न¦ mfn. (-न्नः-न्ना-न्नं) Near, proximate. m. (-न्नः) A setting sun. E. आङ before षद् to go, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्न [āsanna], p. p.

Drawn near, approached, near (in time, place or number); आसन्नविंशाः nearly or about 2; at hand, close by आसन्नमेव नृपतिर्भजते मनुष्यम् Pt.; impending, imminent; पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुम Mb.13.81. 13; आसन्नपतने कूले Ś. B.; ˚मरण ˚काल q. v.

Adjacent, adjoining.

Well-placed.

about to die.

Obtained, got; बाह्वोरासन्नामतिमात्रं ननन्द Rām.5.63.33.-न्नः The setting sun.

Comp. कालः the hour of death.

one whose death is near. -चर a. moving round about in the proximity; Ku. -परिचारकः, -चारिका personal attendant, body-guard; U.1; Ś.6. -प्रसवa. about to be confined or delivered; about to bring forth or lay eggs (as a hen &c.). -मृत्यु, -शरीरपात a. one whose death has drawn near; आसीनमासन्नशरीरपात- स्त्रियम्बकं संयमिनं ददर्श Ku.3.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन्न/ आ-सन्न mfn. seated down , set down AV. S3a1n3khS3r. Ka1tyS3r. AitBr.

आसन्न/ आ-सन्न mfn. near , proximate MBh. R. Ragh. Megh. Katha1s. etc.

आसन्न/ आ-सन्न mfn. reached , obtained , occupied BhP.

आसन्न/ आ-सन्न n. nearness , vicinity , proximity R. Katha1s. etc.

आसन्न/ आ-सन्न n. end , death L.

"https://sa.wiktionary.org/w/index.php?title=आसन्न&oldid=491535" इत्यस्माद् प्रतिप्राप्तम्