आसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसा¦ स्त्री आ + सो--अङ्। अन्तिके निरु॰
“पितुर्न यस्या-सया” ऋ॰

१ ,

१२

७ ,

८ ,
“आसया अन्तिकेन” भा॰। तस्यक्लीवत्वमपि।
“आ न इन्द्रो दूरादासात्” ऋ॰

४ ,

२० ,

१ ,
“आसादन्तिकादिति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसा [āsā] आसः [āsḥ], आसः (Instr. and abl. of आस्) Before one's eyes, by word of mouth, personally; in close vicinity.

आसा [āsā], Ved. Proximity, nearness; आसया near, in the presence of.

"https://sa.wiktionary.org/w/index.php?title=आसा&oldid=491540" इत्यस्माद् प्रतिप्राप्तम्