सामग्री पर जाएँ

आसिच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसिच् [āsic], 6 P.

To pour in or on, wet, water, sprinkle.

To fill with; तप्तमासेचयेत्तैलं वक्त्रे श्रोते च पार्थिवः Ms.8.272. -Caus. To have anything poured in.

आसिच् [āsic], f. An oblation which is poured out; पूर्णां विवष्ट्यासिचम् Rv.7.16.11. a dish, vessel (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसिच्/ आ- P. A1. -सिञ्चति, -ते, to pour in , fill up RV. AV. S3Br. S3a1n3khGr2. Ka1tyS3r. etc. ; to pour on , be sprinkle , water , wet BhP. Katha1s. etc. : Caus. -सेचयति, to pour in or on A1s3vGr2. and A1s3vS3r. Mn.

आसिच्/ आ-सिच् f. pouring in or towards

आसिच्/ आ-सिच् f. an oblation of सोमor butter (poured out towards or for the gods) RV. ii , 37 , 1 and vii , 16 , 11.

"https://sa.wiktionary.org/w/index.php?title=आसिच्&oldid=222334" इत्यस्माद् प्रतिप्राप्तम्