सामग्री पर जाएँ

आसिध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसिध् [āsidh], 1 P. To arrest, keep in custody (only in p. p.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसिध्/ आ- Caus. -सेधयति, to imprison Comm. on Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=आसिध्&oldid=222351" इत्यस्माद् प्रतिप्राप्तम्