आसु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसु [āsu], 5 U.

To press out Soma juice, distill (mostly Ved.).

(P.) To excite, enliven (Ved.); Ch. Up.5.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसु/ आ- P. -सुनोति, ( Subj. 2. pl. -सुनोताAV. xx , 127 , 7 and आ-सोताRV. ix , 108 , 7 )to press out ( सोमjuice); to distil RV. AV. S3Br. ChUp.

"https://sa.wiktionary.org/w/index.php?title=आसु&oldid=491551" इत्यस्माद् प्रतिप्राप्तम्