आसेव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेव् [āsēv], 1 Ā. To carry out, practise, perform zealously; धर्मम्, व्रतम् &c.

To indulge in, enjoy; अग्रवात- मासेवमाना M.1; V.4; Ku.1.15.

To accomplish, attend to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसेव्/ आ- (rarely P. ) A1. -सेवति, -ते, to frequent; to abide in , inhabit , dwell on R. BhP. Ka1vya7d. ; to attend to , serve; to honour; to take the part of , side with BhP. etc. ; to enjoy (sexual intercourse); to indulge in , like; to perform assiduously , practise MBh. Sus3r. Megh. Kum. etc.

"https://sa.wiktionary.org/w/index.php?title=आसेव्&oldid=222517" इत्यस्माद् प्रतिप्राप्तम्