आस्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तरः, पुं, (आस्तीर्य्यतेऽसौ । आङ् + स्तृ + अप् ।) करिकम्बलं । इति हेमचन्द्रः ॥ वस्त्राद्यास्तरणं ॥ (यथा शान्तिशतके, २ । १९ । “वासो वल्कल- मास्तरः किशलयान्योकस्तरूणां तलम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तर¦ पु॰ आ + स्तॄ--कर्मणि अप्।

१ हस्तिपृष्ठस्थकम्बले (झुल)इति ख्याते।

२ विस्तरणीये कटादौ
“वासो वल्कलमास्तरःकिसलयः” शा॰ श॰। भावे अप्।

३ सुविस्तारे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तर¦ m. (-रः)
1. A covering, a coverlet, a blanket thrown over the back of a horse or elephant.
2. Spreading clothes, &c.
3. A car- pet, a bed. E. आङ् before स्तृञ् to spread, and अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तरः [āstarḥ], [आ-स्तृ-अप्]

A covering, coverlet. दण्डिनी- मजिनास्तराम् Bk.6.6.

A carpet, bed, mat; वासो वल्कलमास्तरः किसलयानि Śānti.2.2.

Spreading (clothes &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तर/ आ-स्तर etc. See. आ-स्तृ.

आस्तर/ आ-स्तर m. covering

आस्तर/ आ-स्तर m. a coverlet , blanket , carpet

आस्तर/ आ-स्तर m. a bed , cushion , S3a1ntis3. Katha1s.

आस्तर/ आ-स्तर m. N. of a man.

"https://sa.wiktionary.org/w/index.php?title=आस्तर&oldid=491570" इत्यस्माद् प्रतिप्राप्तम्