आस्तिकता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिकता¦ f. (-ता) Belief in God. E. आस्तिक and तल् affix; also with त्व affix आस्तिकत्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिकता [āstikatā] त्व [tva] आस्तिक्यम् [āstikyam], त्व आस्तिक्यम् 1 Belief in God and another world; आस्तिक्यशुद्धमवतः प्रियधर्म धर्मम् Ki.18.43.

Piety, faith, belief; ज्ञानं विज्ञानमास्तिक्यम् Bg.18.42; आस्तिक्यं श्रद्दधानता परमार्थेष्वागमार्थेषु Śaṅkara.

"https://sa.wiktionary.org/w/index.php?title=आस्तिकता&oldid=491578" इत्यस्माद् प्रतिप्राप्तम्