आस्तिक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिक्य¦ न॰ आस्तिकस्य भावः ष्यञ्। आस्तिकत्वे पर-लोकाभ्युपगन्तृत्वे
“माहात्म्यमपि चास्तिक्यं सत्यं शौचंदयार्जवम्। विद्वद्भिः कथ्यते लोके पुराणैःकविसत्तमैः। भा॰ आ॰

१ अ॰।
“भावितैः करणैः पूर्व्वमास्तिक्या-च्छ्रुति दर्शनात्” भा॰ व॰

८५ अ॰।
“आस्तिक्यशुद्धभ-वतः प्रियधम्मर्धर्म्मम्” किरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिक्य n. (fr. आस्तिक) , belief in God , piety , faithfulness

आस्तिक्य n. a believing nature or disposition MBh. Bhag. BhP.

"https://sa.wiktionary.org/w/index.php?title=आस्तिक्य&oldid=491579" इत्यस्माद् प्रतिप्राप्तम्