सामग्री पर जाएँ

आस्ते

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थित्याम्
1.1.4
वर्तते वसति आस्ते ध्रियते अवतिष्ठते क्षियति स्थलति मठति तिष्ठति

उपवेशने
2.1.36
आस्ते उपविशति निषीदति

"https://sa.wiktionary.org/w/index.php?title=आस्ते&oldid=491581" इत्यस्माद् प्रतिप्राप्तम्