आस्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्था, स्त्री, (आङ् + स्था + अङ् + टाप् ।) यत्नः । आलम्बन । आस्थानं । अपेक्षा । इति मेदिनी- कारहेमचन्द्रौ ॥ (श्रद्धा । आदरः । प्रतिष्ठा । यथा, रघौ १० । ४३ । “दैवात् स्वर्गादबध्यत्वं मर्त्त्येष्वास्थापराङ्मुखः” । “विनश्वरे विहायास्थां यशः पालय मित्र मे” । इति हितोपदेशः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्था स्त्री।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

3।3।88।1।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

आस्था स्त्री।

यत्नः

समानार्थक:भग,आस्था,आत्मन्

3।3।88।1।1

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्था¦ स्त्री आ + स्था--अङ्।

१ आलम्बने,

२ अपेक्षायां,

३ श्रद्धायां,

४ स्थितौ,

५ यत्ने


६ आदरे च
“अनास्थयासूनकरप्रसारिणीम्” नैष॰।
“स्त्री पुमानित्यनास्थैषा”
“अनास्था बाह्यवस्तुषु” इति च कुमा॰।
“मर्त्येष्वा-स्थापराङ्मुखः”
“पिण्डेष्वनास्था खलु भोतिकेषु” रघुः।
“कास्थाभेकेऽस्मिन् तव राम! रामे” भट्टिः। आधारेअङ्।

७ सभायाम् आस्थाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्था¦ f. (-स्था)
1. Prop, stay, place or means of abiding.
2. An assembly.
3. Effort, pains, care.
4. Consideration, regard. E. आङ् before स्था to stay, to stand, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्था [āsthā], 1 P.

To stand or remain on or by, to occupy. Śvet.2.5.

To ascend, mount; रथम्, स्यन्दनम् &c.

To use, have recourse to, resort to, practise, take, assume, follow; यथा यथा हि सद्वृत्तमातिष्ठन्त्यनसूयकाः Ms.1.128, 2.133,1.11; समाधिमास्थाय Ku.5.2 practising concentration of mind; स्वरूपम् Ku.5.84. assuming his own form; तनुम् Mu.7.19; R.6.72; कूर्मसंकोचमास्थाय प्रहारानपि मर्षयेत् Pt.3.21 contracting himself like a tortoise; पदमातस्थुषा Ku.6.72 taking a place among; व्रतम् Ve.3.21; so स्त्रीरूपम् Pt.3.31; आस्थितबिषादधियः Ki.6.29 gloomy; तं तं नियममास्थाय Bg.7.2,8.12; K.165; आस्थितविष्टरः R.15.79; सुहृदास्थितायां सभायाम् Ku.7.29; विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् Mb. use; चिन्तामौनमि- वास्थिता V.4.67 lost in moody abstraction.

To do, perform, carry out.

To recognise, acknowledge, own.

To exhibit, aim at.

To undertake, promise, agree.

To behave. -Caus.

To cause to stand.

To hold fast, cling to.

To collect, obtain.

To place in, infix.

To show, represent, introduce; प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः S. D.283; Mv.1.13.

To step.

आस्था [āsthā], [आस्था-अङ्]

Regard, care, respect, consideration, care for (with loc.); न संभ्रमो न भीः काचिदास्था वा समजायत Mb.12.281.12; मर्त्येष्वास्थापराङ्मुखः R.1.43; मय्यप्यास्था न ते चेत् Bh.3.3;2.98; see अनास्था also.

Assent, promise.

Prop, support, stay.

Hope, confidence; जयलक्ष्म्यां बबन्धास्थाम् Rāj.1.5.245.

An effort.

State, condition.

An assembly.

A place or means of abiding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्था/ आ- P. A1. -तिष्ठति, -ते, to stand or remain on or by; to ascend , mount; to stay near , go towards , resort to RV. AV. S3Br. A1s3vGr2. MBh. R. BhP. Kum. etc. ; to act according to , follow R. BhP. ; to undertake , perform , do , carry out , practise , use MBh. R. Hariv. BhP. Katha1s. etc. ; to side or take part with , be of the opinion of; to maintain , affirm Pat. ; to acknowledge; to take care for , have regard for MBh. Sarvad. etc. : Caus. -स्थापयति, to cause to ascend Kaus3. ; to cause to stay or stop; to arrest , stop RV. Kaus3. ; to fix into , put into AitBr. BhP. Katha1s. ; to hurt RV. ; to constipate; to strengthen Sus3r. ; to introduce Sa1h.

आस्था/ आ-स्था f. consideration , regard , care , care for (with loc. e.g. मय्य् आस्था, care for me) Hit. Ragh. Katha1s. etc.

आस्था/ आ-स्था f. assent , promise L.

आस्था/ आ-स्था f. confidence , hope

आस्था/ आ-स्था f. prop , stay , support L.

आस्था/ आ-स्था f. place or means of abiding L.

आस्था/ आ-स्था f. an assembly L.

आस्था/ आ-स्था f. state , condition L.

"https://sa.wiktionary.org/w/index.php?title=आस्था&oldid=491583" इत्यस्माद् प्रतिप्राप्तम्