आस्थित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थित¦ त्रि॰ आ + स्था--क्त।

१ अवस्थाने

२ प्राप्ते

३ आरूढे
“एकं स्यन्दनसास्थितौ” रघुः।

३ आश्रिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थित¦ mfn. (-तः-ता-तं)
1. Stayed, dwelt, abiding, abode.
2. Applied to, having recourse to.
3. Occupied, engrossed by, engaged in.
4. Spread, overspread.
5. Obtained.
6. Observing, adhering to, follow- ing, practising. E. आङ् before स्था to stay, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थित [āsthita], p. p. (Used actively)

Dwelt, abiding; यत्नम् Pt.1.22 using efforts carefully; उपायमास्थितस्यापि Śi.2.8,9.84; so नियमम्, ध्यानम्, धर्मम् &c.

Having recourse to, resorting to, using, practising, betaking oneself to; इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता Rām.5. 67.4. सलिलाशयम् Pt.2.

Having obtained or got, having reached to; ऐश्वर्यम्, कामवशम् &c. आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् Bg.7.18.

Occupied; enclosed (as a hunting ground); श्वगणिवागुरिकैः प्रथमास्थितम् R.9.53; दानवास्थितः शैलः Rām.

Engrossed, engaged.

Covered (व्याप्त; Ki.9.9; spread, overspread.

Got, obtained; कर्मणैवहि संसिद्धिमास्थिता जनकादयः Bg.3.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्थित/ आ-स्थित mfn. staying or sitting on , dwelling on , abiding MBh. R. BhP. Katha1s. etc.

आस्थित/ आ-स्थित mfn. come or fallen into

आस्थित/ आ-स्थित mfn. one who has undertaken or performed MBh. R. Mn. S3is3. etc.

आस्थित/ आ-स्थित mfn. being , existing BhP. Hit.

आस्थित/ आ-स्थित mfn. acknowledging , believing Sarvad.

आस्थित/ आ-स्थित mfn. stayed , dwelt , inhabited

आस्थित/ आ-स्थित mfn. ascended Ragh. BhP.

आस्थित/ आ-स्थित mfn. undertaken , performed MBh. R.

आस्थित/ आ-स्थित mfn. brought , carried to BhP.

"https://sa.wiktionary.org/w/index.php?title=आस्थित&oldid=491589" इत्यस्माद् प्रतिप्राप्तम्