सामग्री पर जाएँ

आस्नेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्नेय¦ त्रि॰ आस्ये भवः ढक् आसन्नादेशः अतोलोपः। आस्यभवे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्नेय [āsnēya], a. Bloody (fr. असन्); being in the mouth (fr. आसन्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्नेय mf( ई)n. (fr. असन्) , bloody , being in blood AV. xi , 8 , 28.

"https://sa.wiktionary.org/w/index.php?title=आस्नेय&oldid=491593" इत्यस्माद् प्रतिप्राप्तम्