आस्पद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्पदम्, क्ली, (आपद्यतेऽस्मिन् इति । आस्पदं प्रति- ष्ठायामिति निपातनात् सुट् ।) प्रतिष्ठा । कर्म्म । इत्यमरः ॥ प्रभुत्वं । इति धरणी । स्थानं । इति हेमचन्द्रः ॥ (“रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः” । इति नागानन्दे । तथा च रघौ ३ । ३६ । “नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्पद नपुं।

कृत्यम्

समानार्थक:कारिका,आस्पद,केतन

3।3।94।1।2

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : वृत्तिः

आस्पद नपुं।

प्रतिष्ठा

समानार्थक:आस्पद

3।3।94।1।2

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्पद¦ न॰ आ + पद--घ सुट् च।

१ प्रतिष्ठायाम्,

२ पदे,

३ स्थाने,
“ध्यानास्पदं भूतपतेर्विवेश” स्तनद्वयेऽस्मिन् हरिचन्दना-स्पदे
“सरागमस्या रशनागुणास्पदम्” इति च कुमा॰।
“तदास्पदं श्रीर्युवराजसंज्ञितम्”। रघुः
“व्योम्नीव भ्रुकु-टीच्छलेन वदने केतुश्चकारास्पदम्” माघः

४ कृत्ये,

५ प्रभुत्वे च

६ अवलम्बने

७ विषये च।
“निधनता सर्व्वापदामास्प-दम्” किरा॰।
“तस्मात् केवलप्रकृतास्पदा तुल्ययोगितेति” माघस्य

५ ,

२१ व्या॰ मल्लि॰।

८ अवस्थाने उप-गृह्यास्पदञ्चैव” मनुः।

९ लग्नावधिदशमस्थाने।
“कर्म्मस्थानञ्च दशमं मेसूरणमास्पदं खञ्च” ज्योतिषम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्पद¦ n. (-दं)
1. Business, affair.
2. Office, rank, station.
3. Dignity.
4. Authority.
5. Place, site. E. आङ् before पद् to go, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्पदम् [āspadam], [आ-पद्-घ सुट् च]

A place, site, seat, room; तस्यास्पदं श्रीर्युवराजसंज्ञितम् R.3.36; ध्यानास्पदं भूतपतेर्विवेश Ku.3.43,5.1,48,69; कथं तादृशानां गिरि वैतथ्यमास्पदं कुर्यात् K.174; राजन्यास्पदमलभत Dk.16 obtained a hold on the king.

(Fig.) An abode, subject, receptacle; निधनता सर्वापदामास्पदम् Mk.1.14; करिण्यः कारुण्यास्पदम् Bv.1.2. आस्पदं त्वमसि सर्वसंपदाम् Ki.13.39; so दोष˚, उपहास˚ &c.

Rank, position, station; काव्यार्थभावनेनायमपि सभ्यपदास्प- दम् D.

Dignity, authority, office; लब्धास्पदो$स्मीति विवादभीरोः M.1.17.

Business, affair.

Prop, support.

The tenth place from the लग्न (in Astrol.) q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्पद n. ( ifc. mf( आ)n. fr. पदwith आprefixed , स्being inserted) , place , seat , abode S3ak. Katha1s. Mr2icch. Bhartr2. Das3. etc.

आस्पद n. the tenth lunar mansion VarBr2.

आस्पद n. business , affair

आस्पद n. dignity , authority

आस्पद n. power L.

"https://sa.wiktionary.org/w/index.php?title=आस्पद&oldid=491594" इत्यस्माद् प्रतिप्राप्तम्