आस्माक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्माक¦ त्रि॰ अस्माकमिदम् अस्मद् + इदमर्थेऽण् अस्मा-कादेशः। अस्मत्सम्बन्धिनि। स्त्रियां ङीप्।
“रामादि-तादात्म्याङ्गीकारे चास्माकीं सिद्धान्तशय्यामधिशय्य” सा॰ द॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्माक [āsmāka], a. (-की f.), आस्माकीन a. [अस्मद्-अण्- खञ् अस्माकादेशः ।] Our, ours; आस्माकदन्तिसान्निध्यात् Śi.2.63,8.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्माक mf( ई)n. (fr. अस्माकम्Pa1n2. 4-3 , 1 and 2 ), our , ours VS. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=आस्माक&oldid=222826" इत्यस्माद् प्रतिप्राप्तम्