आस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्यम्, क्ली, (अस्यते ग्रासोऽस्मिन् इति असु क्षेपणे कृत्यल्युट इति ण्यत् । यदा आस्यन्दते अम्लादिना प्रस्रवति इति स्यन्दू प्रस्रवणे + ड ।) मुखं । मुख- मध्यम् । (यथा, मनुः १ । ९५ ।) (“यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः” ।) (आस्ये भवमास्यं ।) मुखभवे त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्य नपुं।

वदनम्

समानार्थक:वक्त्र,आस्य,वदन,तुण्ड,आनन,लपन,मुख

2।6।89।1।2

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

अवयव : ग्रीवा,नासिका,अधरोष्ठमात्रम्,ओष्ठाधोभागः,कपोलः,दन्तः,तालुः,जिह्वा,ओष्ठप्रान्तः,भालः,नेत्रोपरिभागस्थरोमराजिः,भ्रूमध्यम्,नेत्रम्,अधोजिह्विका

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्य¦ न॰ अस्यते ग्रासोऽत्र + अस--आधारे ण्यत्।

१ मुखे
“तदास्यदास्येऽपि गतोऽधिकारिताम्” नैष॰।
“तं हिस्वयंभूः स्वादास्यात्” यस्यास्येन सदाश्नन्ति”
“पाण्यास्योहिद्विजः स्मृतः”
“नित्यमास्यं शुचि स्त्रीणाम्” इति च मनुः।

२ तन्मध्ये च। शसादौ तद्धितयाजादौ अस्य स्थानेवा आसन्नादेशः। तदादेशपक्षे आस्ये भवः आसन्यःयथा च अस्यैव आसन्नादेशस्थानिता तथासनशब्दे

८८

६ पृष्ठे उक्ता। आस्ये भवः यति वा नासन्नादेशः यलोपः। [Page0895-a+ 38]

३ मुखभवे त्रि॰।
“तुल्यास्यप्रयत्नम्” पा॰ आस्ये भवमास्यंताल्वादिस्थानम्” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्य¦ n. (-स्यं)
1. the face.
2. The mouth. mfn. (-स्यः-स्या-स्यं) Belonging or relating to the mouth or face. E. अस् to throw or direct, and ण्यत् affix, or आङ् before स्यन्द to go, and ड affix; to which food goes or is directed. f. (-स्या) Stay, abiding, resting. E. आस् to sit, and ण्यत् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्य [āsya], a. Belonging to the mouth or face. -स्यम् [अस्यते ग्रासो$त्र, अस् -ण्यत्]

The mouth, jaws; आस्यकुहरे, विवृतास्यः.

Face; आस्यकमलम्.

A part of the mouth used in pronouncing letters; तुल्यास्यप्रयत्नं सवर्णम् P.I.1. 9; आस्ये भवमास्यं ताल्वादिस्थानम् Sk; षडास्यानि Pt.5.55; (the six parts being the throat, head or brain, palate, tooth, lip, and nose.

Mouth, opening; व्रणास्यं अङ्कास्यम् &c. -Comp. -आसवः spittle, saliva. -पत्रम् a lotus.

लाङ्गलः a dog.

a boar. -लोमन् n. beard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्य n. ([ ifc. mf( आ)n. ])mouth , jaws RV. AV. VS. MBh. etc.

आस्य n. face Ya1jn5.

आस्य mfn. belonging to the mouth or face , belonging to that part of the mouth or face , belonging to that part of the mouth which is the organ of uttering sounds or letters Pa1n2. Siddh. Ka1s3. etc.

आस्य etc. See. 4. आस्.

"https://sa.wiktionary.org/w/index.php?title=आस्य&oldid=491607" इत्यस्माद् प्रतिप्राप्तम्