आस्राव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्राव¦ पु॰ आस्रवति रुधिरमस्मात् अ + स्रु--अपादानेधञ्।

१ क्षते
“जातएष तवास्रावस्त्वन्तु मोहान्न बुध्यसे” भा॰ उ॰

५७ अ॰। भावे घञ्।

२ सम्यक्क्षरणे कर्त्तरिण। सम्यक्क्षरणयुक्ते त्रि॰। आस्ववति आ + स्रु--ण। मुखलालायाम्”
“च्युतेरास्राववत् विद्यात् निगिरन्नेवतत् शुचिः” आ॰ त॰ गौत॰
“आस्रावोलाला” रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्राव¦ m. (-वः)
1. Pain, affliction.
2. Flow, issue, running, discharge. E. आङ् before स्रु to ooze, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्राव [āsrāva], a. Flowing, running.

वः A wound; कण्टको ह्यपि दुच्छिन्न आस्रावं जनयेच्चिरम् Mb.1.14.9.

Flow, issue, discharge.

Spittle, saliva.

Pain, affliction.

A disease of the body; तदास्रावस्य भेषजं तदु रोगमनीनशत् Av.2.3.3. -Comp. -भेषजम् medicament, medicine; श्रेष्ठमास्रावभेषजम् Av.6.44.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्राव/ आ-स्राव m. flow , issue , running , discharge Sus3r.

आस्राव/ आ-स्राव m. suppuration MBh.

आस्राव/ आ-स्राव m. pain , affliction

आस्राव/ आ-स्राव m. a particular disease of the body AV. i , 2 , 4 ; ii , 3 , 3-5

आस्राव/ आ-स्राव m. pl. the objects of sense A1p.

"https://sa.wiktionary.org/w/index.php?title=आस्राव&oldid=222910" इत्यस्माद् प्रतिप्राप्तम्