आह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह, व्य, (उवाच इत्यर्थे कालमात्रे निपातोऽयं ।) क्षेपः । नियोगः । इति मेदिनी ॥ दृढसम्भावनं । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह¦ अव्य॰ व्रू अच् णि॰ आहादेशः उवाचेत्यर्थे तिपोणलिब्रुवादेशस्तु वर्त्तमानकथनवाची एतस्माद्भिन्नः तच्च क्रियापदम्अयन्तु क्रियाप्रतिरूपकमव्ययम्।
“अथाह वर्ण्णी विदितोमहेश्वरः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह¦ ind. An interjection, aha! ah! implying.
1. Casting, sending.
2. Severity, reproof.
3. Commanding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह [āha], ind.

An interjection showing (a reproof; (b) severity; (c) command; (d) casting, sending.

An irregular verbal form of the 3rd. pers. sing. Pres. of a defective verb meaning 'to say', or 'to speak' (supposed by Indian grammarians to be derived from ब्रू and by European scholars from अह्र; the only forms of the root existing in the language are: आत्थ, आहथुः, आह, आहतुः, and आहुः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह ind. an interjection

आह ind. a particle implying reproof

आह ind. severity

आह ind. command

आह ind. casting

आह ind. sending L.

आह perf. 3. sg. of the defect. 1. अह्See.

"https://sa.wiktionary.org/w/index.php?title=आह&oldid=491622" इत्यस्माद् प्रतिप्राप्तम्