आहत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहतम्, क्ली, (आ + हन् + क्त ।) पुरातनवस्त्रं । नूतन- वस्त्रं । इति मेदिनी ॥ मृषार्थकवाक्यं । इत्यमरः ॥

आहतः, त्रि, (आ + हन् + क्तः ।) गुणितः । ता- डितः । इति मेदिनी ॥ (“प्रति दिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः” । इति पञ्चतन्त्रम् । ज्ञातः । मिथ्योक्तः । इत्यजयः ॥ निहतः । “द्व्यूना विं- शतिराहताक्षौहिणीनाम्” । इति महाभारतम् ।)

आहतः, पुं, (आहन्यते यः + आङ् + हन् + कर्म्मणि + क्त ।) आनकः । ढक्का । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहत नपुं।

मिथ्यावचनम्

समानार्थक:आहत

1।6।21।1।3

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

आहत वि।

गुणितम्

समानार्थक:गुणित,आहत

3।1।88।2।6

परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्. प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहत¦ त्रि॰ आ + हन--क्त।

१ ताडिते,
“आह्लादिकह्ला-रसमीरणाहते”
“नयनयुगनिमोलत्तावदेवाहतोऽसौ” माघः।

२ बन्ध्यासुतोहमित्यादौ मृषार्थके वाक्येन॰।

३ ढक्कायाम् पु॰।
“ईषद्धौतं नवं शुभ्रं सदशं यन्न धारितम्। आहतं तद्विजानीयात् सर्व्वकर्म्मसु पावनम्” वसिष्ठोक्तलक्षणे

४ वस्त्रे न॰।
“आहतेन वसनेन तांपरिदध्यात्” गोभि॰।
“आच्छादनं तु योदद्यादाहतंश्राद्धकर्म्मणि” वायु॰ पु॰।
“परिधाप्याहते शुक्ले वाससी हेम-कुण्डले” छन्दो॰

५ पुराणवस्त्रे न॰ तस्य उपभोगेन मर्दितप्रा-यत्वात्तथात्वम्।

६ आघातप्राप्ते

७ मर्दिते त्रि॰
“पादाहतंयदुत्थाय मूर्द्ध्वानमधिरोहति” माघः।

८ आघूर्णिते।

९ अभ्यस्ते

१० गुणिते च त्रि॰
“सूर्थ्याब्धिसंख्यया द्वित्रि-सागरैरयुताहतैः” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहत¦ mfn. (-तः-ता-तं)
1. Struck, beaten.
2. Injured, killed.
3. Multiplied.
4. Known, understood.
5. Uttered falsely. n. (-तं)
1. Old cloth or raiment.
2. New cloth or clothes.
3. Assertion of an impossibility. m. (-तः) A drum. E. आङ्, before हन् to hurt or injure, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहत [āhata], p. p.

Struck, beaten (as a drum &c.); हदये दिग्धशरैरिवाहतः Ku.4.25,3; R.4.23,12.77.

Trodden; पादाहतं यदुत्थाय मूर्धानमधिरोहति Śi.2.46; गजदन्ता- हता वृक्षाः Rām.

Injured, killed.

Dispelled, destroyed, removed.

Multiplied (in Math.) सूर्याब्धि- संख्यया द्वित्रिसागरैरयुताहतैः Sūrya Ś.; एकैकमब्देषु नवाहतेषु Bṛi. S.8.22.

Known, understood.

Rolled (as dice).

Uttered falsely. -तः A drum.

तम् A new cloth or garment.

An old garment.

A nonsensical or meaningless speech, an assertion of impossibility; e. g. एष वन्ध्यासुतो याति Śubhāṣ. -Comp. -लक्षण a. = आहितलक्षण q. v. under आधा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहत/ आ-हत mfn. struck , beaten , hit , hurt R. Ragh. Kum. Katha1s. VarBr2. etc.

आहत/ आ-हत mfn. fastened , fixed RV. AV.

आहत/ आ-हत mfn. beaten , caused to sound (as a drum etc. ) MBh. Hariv. Ragh. etc.

आहत/ आ-हत mfn. crushed , rubbed S3is3.

आहत/ आ-हत mfn. rendered null , destroyed , frustrated BhP. VarBr2S.

आहत/ आ-हत mfn. multiplied VarBr2S.

आहत/ आ-हत mfn. hit , blunted (said of a विसर्ग, when changed to ओ) Sa1h.

आहत/ आ-हत mfn. uttered falsely L.

आहत/ आ-हत mfn. known , understood L.

आहत/ आ-हत mfn. repeated , mentioned L.

आहत/ आ-हत m. a drum L.

आहत/ आ-हत n. old cloth or raiment L.

आहत/ आ-हत n. new cloth or clothes L.

आहत/ आ-हत n. assertion of an impossibility L.

"https://sa.wiktionary.org/w/index.php?title=आहत&oldid=491624" इत्यस्माद् प्रतिप्राप्तम्