आहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरः, पुं, (आङ् + हृ + अच् ।) उच्छ्वासः । अन्तर्मुखश्वासः ॥ इति हेमचन्द्रः ॥ (आहरण- शीले वाच्यलिङ्ग एव । यथा, रघौ १ । ४९ । “वनान्तरादुपावृत्तैः समित्कुशफलाहरैः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर¦ त्रि॰ आहरति आ + हृ--अच्। सञ्चयकारके
“वना-न्तरादुपावृत्तैः समित्कुशफलाहरैः” रघुः। टचि तुकर्म्मोपदएव साधुतेति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर¦ m. (-रः)
1. Breath inspired, inspiration.
2. Taking, seizing. E. आङ् before हृ to take, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर [āhara], a. (at the end of comp.) Bringing, fetching taking, seizing समित्कुशफलाहरैः R.1.49.

रः Taking, seizing.

Accomplishing, performing.

Offering a sacrifice.

Drawing in breath, inhaling.

The air so inhaled.

Inspiration, breath inspired.-Comp. -करटा, चेला, निवपा, निष्किरा, वसना, वितना, सेना, compounds of the class called; मयूरव्यंसकादि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहर/ आ-हर etc. See. आ-हृ.

आहर/ आ-हर mfn. ifc. bringing , fetching Ragh.

आहर/ आ-हर m. taking , seizing

आहर/ आ-हर m. accomplishing , offering (a sacrifice) MBh. Ka1d.

आहर/ आ-हर m. drawing in breath , inhaling

आहर/ आ-हर m. inhaled air

आहर/ आ-हर m. breath inspired , inspiration L.

आहर/ आ-हर (2. sg. Impv. forming irregular तत्पुरुषcompounds with the following words):

"https://sa.wiktionary.org/w/index.php?title=आहर&oldid=491627" इत्यस्माद् प्रतिप्राप्तम्