आहरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरणम्, क्ली, (आङ् + हृ + भावे ल्यट् ।) द्रव्या- द्यानयनं । आसादनम् । यथा । देवीपुराणं । “मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च । स्नपनं पूजनञ्चैव विसर्जनमतःपरं” ॥ इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरण¦ न॰ आ + हृ--भावे ल्युट्। स्थानात् स्थानान्तर-प्रापणे

१ आनयने।
“मृदाहरणसंघट्टौ प्रतिष्ठाह्वानमेवच”। देवीपु॰
“करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्” सां॰ का॰
“समिदाहरणाय प्रस्थिता वयम्” शकु॰

२ आयो-जने अनुष्ठाने च
“अश्वमेधस्य कौरव्य! चकाराहरणेमतिम्” भा॰ आश्व॰

७१ अ॰। कर्म्मणि ल्युट्।

३ आह्रि-यमाणे पदार्थे

४ विवाहादौ उपढौकनद्रव्ये
“सत्त्वानुरूपा-हरणोकृतश्रीः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरण¦ n. (-णं)
1. Taking, seizing.
2. Causing, inducing.
3. Extracting, removing. E. आङ् before हृ to take, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरण [āharaṇa], a. Taking away, robbing; as in अमृताहरणः.

णम् Fetching, bringing (near); समिदाहरणाय प्रस्थिता वयम् Ś.1.

Seizing, taking; को लम्बयेदाहरणाय हस्तम् R.6.75.

Removing, extracting,

Performing, accomplishing (as sacrifice); अश्वमेधस्य कौरव्य चकाराहरणे मतिम् Mb.

A dowry or present given to a bride (at the time of her marriage.); सत्त्वानुरूपाहरणीकृतश्रीः R.7.32.

Causing, inducing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहरण/ आ-हरण mfn. ifc. taking away , robbing

आहरण/ आ-हरण n. taking , seizing , bringing , fetching Ka1tyS3r. S3ak. etc.

आहरण/ आ-हरण n. extracting , removing Sus3r.

आहरण/ आ-हरण n. accomplishing , offering (a sacrifice) MBh.

आहरण/ आ-हरण n. battle , combat L.

आहरण/ आ-हरण n. causing , inducing L.

"https://sa.wiktionary.org/w/index.php?title=आहरण&oldid=491628" इत्यस्माद् प्रतिप्राप्तम्