आहव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहवः, पुं, (आहूयते अरिर्यस्मिन् । आङ + ह्वे + अप् ।) युद्धं । (“यदाश्रौषं भोष्ममत्यन्तशूरम् हतं पार्थेनाहवेष्वप्रधृष्यम्” ॥ इति महाभारते आदिपर्ब्बणि १ । १८२ । आहूयते आज्यादिकं यत्र । आङ् + हु + अप ।) यज्ञः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहव पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।105।2।5

सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः। अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहव¦ न॰ आहूयन्तेऽरयोऽत्र आ + ह्वे--अप् संप्रसारणेगुणः।

१ युद्धे।
“एवं विधेनाहवचेष्टितेन” रघुः
“प्रावि-शन्नाहवप्रज्ञा आहावमुपलिप्सवः” भट्टिः
“न च श्रेयोऽनुप-श्यामि हत्वा स्वजनमाहवे” गीता।
“उद्यतैराहवे शस्त्रैःक्षत्रधर्म्महतस्य च”
“डिम्बाहवहतानाञ्च विद्युता पार्थिवेनच” इति च मनुः। आहूयतेऽत्र आ + हु--आधारे अप्।

२ यज्ञे
“तत्र नाभवदसौ महाहवे” माघः‘ आहवोयागः’ मल्लि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहव¦ m. (-वः)
1. War, battle.
2. Sacrificing. E. आङ् before हु to sacrifice or ह्वेञ् to call, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहव [āhava] आहाव [āhāva] आहवन [āhavana], आहाव आहवन &c., See under आहु and आह्वे.

आहवः [āhavḥ], A sacrifice; तत्र नाभवदसौ महाहवे Śi.14.44. (for other meanings see under आह्वे).

आहवः [āhavḥ], [आहूयन्ते$रयो$त्र, आ-ह्वे-अप्]

Battle, war, fight; एवंविधेनाहवचेष्टितेन R.7.67; हत्वा स्वजनमाहवे Bg.1.31. आहवः स तथाप्यासीद् भारताहवसोदरः Śiva. B.25.25.

Challenge, provoking, calling; ˚काम्या desire of fighting.-भूमिः f. Battle-field.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहव/ आ-हव etc. See. आ-हुand आ-ह्वे.

आहव/ आ-हव m. sacrificing , sacrifice L.

आहव/ आ-हव m. (for 2. आ-हवSee. आ-ह्वे.)

आहव/ आ-हव m. challenge , provoking

आहव/ आ-हव m. war , battle RV. MBh. Mn. R. Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=आहव&oldid=491630" इत्यस्माद् प्रतिप्राप्तम्