आहवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहवन¦ न॰ आहूयतेऽस्मिन् आधारे ल्युट्।

१ यज्ञे
“द्रष्टुमाह-वनमग्रजन्मनाम्” माघः। मावे ल्युट्।

२ समन्ताद्धवने च
“त्वे अग्ने आहवनानि भूरि” ऋ॰

७ ,

१ ,

१७ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहवन¦ n. (-नं) Sacrifice, offering sacrifice E. आङ् before हु to sacrifice, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहवनम् [āhavanam], 1 A sacrifice; द्रष्टुमाहवनमग्रजन्मनाम् Śi.14.38.

An oblation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहवन/ आ-हवन n. offering an oblation , offering sacrifice , a sacrifice RV. vii , 1 , 17 ; 8 , 5.

"https://sa.wiktionary.org/w/index.php?title=आहवन&oldid=491631" इत्यस्माद् प्रतिप्राप्तम्