आहाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहावः, पुं, (आङ् + ह्वे + अप् ॥ निपातनात्वृद्धिः ।) कूपसमीपे पश्वादिजलपानार्थकृतस्वल्पजलाशयः । इत्यमरः ॥ चौवाच्चा इति भाषा । (आहूयतेऽरि- रत्रैति व्युत्पत्त्या ।) युद्धं । आह्वानं । इति धरणिः ॥ (आहूयतेऽत्र इति आ + हु + अधिकरणे घञ् ।) अग्निः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहाव पुं।

कूपसमीपरचितजलाधारः

समानार्थक:आहाव,निपान,तीर्थ

1।10।26।1।1

आहावस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहाव¦ पु॰ आ + ह्वे + घञ् संप्रसारणे वृद्धिः। कूपसमीपे गवा-दीनां जलपानाय प्रस्तरादिना रविते (खाल)

१ क्षुद्रजला-शये निपाने
“प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः” भट्टिः।
“आहावमुदकाधारम्” जयन॰
“निपानमाहावः” पा॰।

२ युद्धे। भावे घञ्।

३ आह्वाने आ + हु--आधारेघञ्।

४ अग्नौ।
“नाभिं यज्ञानां सदनं रयीणां महा-माहावभि संनवन्त” ऋ॰

६ ,

७ ,

२ । आहूयतेऽस्मिन्नाहावमग्निम् वृष्ट्युदकधारणमाहावं निपानास्थानीयं वा” भा॰। आ + ह्वे--भावे करणे वा घञ्।

५ मन्त्रविशेषेणा-ह्वाने

६ आह्वानसाधने मन्त्रभेदे च
“आदौ निविद्धानी-यानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः” आश्व॰ श्रौ॰।
“तस्यानेकत्वे प्रथम एवाहावः” वृत्तिः
“तृतीयसवने शस्त्रा-दिष्वाहावः आश्व॰ श्रौ॰।
“एषु आहावः प्रातः सव-नेन शास्त्रादिषु” आ॰ श्रौ॰।
“एषु स्थानेषु ऋगक्षरेणा-ह्वाने विहिते शींसावोमित्यनेनैवाह्वानं कुर्य्यात् नान्येनेति नियम्यते” वृत्तिः
“शों सामों दैवेत्याहावे” आश्व॰श्रौ॰ प्रतिगरसंज्ञार्थमिमे सूत्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहाव¦ m. (-वः)
1. A trough near a well for watering cattle.
2. War, battle.
3. Calling. E. आङ् before ह्वे to call, घञ् affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहावः [āhāvḥ], [आ-हु-आधारे घञ्]

Fire; see under आह्वे also.

A pond, a lake (आहावस्तु निपानं स्यादुपकूपजला- शये). प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः Bk.7.6.

आहावः [āhāvḥ], 1 A trough near a well for watering cattle.

War, battle.

Invoking, calling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहाव/ आ-हाव etc. See. आ-हुand आ-ह्वे.

आहाव/ आ-हाव m. a trough , pail , vessel RV.

आहाव/ आ-हाव m. a trough near a well for watering cattle Pa1n2.

आहाव/ आ-हाव m. (for 2. आ-हावSee. आ-ह्वे.)

आहाव/ आ-हाव m. a particular invocation( शोंसावोम्corrupt from शंसाव, " let us two pray! ") by which the होतृaddresses the अध्वर्युAitBr. A1s3vS3r. (See. आ-ह्वान)

आहाव/ आ-हाव m. battle , war L.

आहाव/ आ-हाव m. (for 1. आ-हावSee. आ-हु.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहाव पु.
(आ + ह्वेञ् + घञ्) 1. उदञ्चन, बाल्टी, आप.श्रौ.सू. (अवतात् उदकम् आहवेषु सिञ्चति), चयन; 2. आह्वान के मन्त्र का पारिभाषिक नाम, जिसे होता अपने शस्त्र के पाठ को प्रारम्भ करने से पूर्व ऊँचे स्वर से उच्चारित करता है। वह मन्त्र है-शोंसा 3 सोम् अथवा शोंसावो 3 (शंसाव का एक विकृत = बिगड़ा हुआ रूप), (हम दोनों स्तुति करें) जिसके उत्तर अध्वर्यु एक मन्त्र, जिसे प्रतिगर कहा जाता है, से देता है, शां.श्रौ.सू. 7.9.1; आश्व.श्रौ.सू. 5.9.12. शस्त्र के पाठ में आहाव की आवश्यकता होती है (और वे कई हैं), प्रातःसवन एवं तृतीय सवन के शस्त्र में चार, माध्यन्दिन (मध्य दिवस) में पाँच की आवश्यकता होती है, आश्व.श्रौ.सू. 5.1०.1०-12, माध्यन्दिन सवन में सभी शस्त्रों के प्रारम्भ में ‘अध्वर्यो शों शावो’ के रूप में कई प्रकार उल्लिखित हैं, 14.3; ‘अध्वर्यो शों 3 सावो3म्’ तृतीय सवन में, 18.4; अथवा प्रथम सवन में आगे भी प्रकार ‘शों सावो 3; मध्य-दिवस मे अध्वर्यो सोम्, शां.श्रौ.सू. 7.19.6; 8.3.5।

"https://sa.wiktionary.org/w/index.php?title=आहाव&oldid=491639" इत्यस्माद् प्रतिप्राप्तम्