आहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहितः, त्रि, (आङ् + धा + क्त ।) न्यस्तः । अर्पितः । स्थापितः । इति हलायुधः ॥ (यथा, किराते । “व्यावर्त्तनैरहिपतेरयमाहिताङ्कः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहित¦ त्रि॰ आ + धा--क्त ह्यादेशः।

१ न्यस्ते,

२ स्थापिते,

३ अर्पिते।
“व्यावर्त्तनैरहिपतेरयमाहिताङ्कः” किरा॰

४ कृते,

५ कृताधानसंस्कारे च
“प्रणीताश्चाप्रणीतश्च यथाऽग्नि-दैवतं नृणाम्” मनुव्या॰
“आहितोऽनाहितोवाग्नि-रिति” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहित¦ mfn. (-तः-ता-तं)
1. Placed, deposited.
2. Entertained, felt.
3. Comprising, containing.
4. Made, done. E. आङ् before धा to have or hold, part. affix क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहित [āhita], p. p.

Placed, set, deposited; मनस्याहितकर्तव्याः Ku.2.62 bearing in mind what they had to do; भारती- माहितभराम् Śi.2.69 full of deep meaning.

Given, imparted.

Entertained, felt.

Comprising, containing.

Performed, done. -Comp. -अग्नि a.

one who keeps or places the fire on the altar, sacrificer; cf. अगन्याहित.

a Brāhmaṇa who maintains and consecrates sacred fire in his house perpetually. -अङ्कa. marked, spotted. -औत्सुक्य a. one who creates anxiety; तमाहितौत्सुक्यमदर्शनेन R.2.73. -क्लम a. exhausted, tired. -लक्षण a. bearing a characteristic epithet; ककुत्स्थ इत्याहितलक्षणो$भूत R.6.71; (according to Malli. = प्रख्यातगुण noted or well-known for good qualities).-व्यथ a. pained, grieved. -स्वन a. making a sound, noisy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहित/ आ-हित mfn. placed on , placed , deposited , put on Pa1n2. 8-4 , 8 RV. AV. MBh. etc.

आहित/ आ-हित mfn. added (as fuel to the fire)

आहित/ आ-हित mfn. one who has added

आहित/ आ-हित mfn. deposited , pledged , pawned Comm. on Ya1jn5. etc.

आहित/ आ-हित mfn. given , delivered

आहित/ आ-हित mfn. conceived

आहित/ आ-हित mfn. performed , done , effected MBh.

आहित/ आ-हित mfn. entertained , felt L.

आहित/ आ-हित mfn. comprising , containing.

आहित/ आ-हित and आ-हितिSee. आ-धा.

"https://sa.wiktionary.org/w/index.php?title=आहित&oldid=491642" इत्यस्माद् प्रतिप्राप्तम्