सामग्री पर जाएँ

आहितुण्डिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहितुण्डिकः, पुं, (अहितुण्डेन दीव्यति । अहितुण्ड + ठक् ।) व्यालग्राही । सापुडिया इति भाषा । इत्यमरः शब्दरत्नावली च ॥ (यथा पञ्चतन्त्रम् । “वैद्यसांवत्सराचार्य्याः स्वपक्षेऽधिकृताश्चराः । यथाहितुण्डिकोन्मत्ताः सर्व्वं जानन्ति शत्रुषु” ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहितुण्डिक¦ त्रि॰ अहितुण्डेन दीव्यति ठक्। व्यालग्राहिणि (सापुडे)।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहितुण्डिक¦ m. (-कः) A juggler, a snake-catcher. E. अहि a snake, तुण्ड a mouth, and ठक् affix; playing with the mouth of a snake: the poisonous fangs being extracted, the snakes are suffered to bite their exhibitors.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहितुण्डिकः [āhituṇḍikḥ], [अहितुण्डेन दीव्यति ठक्] A juggler, a snake-catcher, conjurer; अहंखल्वाहितुण्डिको जीर्णविषो नाम Mu.2.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहितुण्डिक m. (fr. अहितुण्ड) , " one (who plays) with a snake's mouth " , a snake-catcher , juggler Pan5cat. Mudr.

"https://sa.wiktionary.org/w/index.php?title=आहितुण्डिक&oldid=223258" इत्यस्माद् प्रतिप्राप्तम्