आहु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहु [āhu], 3 U. To sacrifice, offer an oblation, worship (as fire).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहु/ आ- P. A1. -जुहोति, -जुहुते( p. -जुह्वान)to sacrifice , offer an oblation; to sprinkle (with butter) RV. AV. TS. Hariv.

"https://sa.wiktionary.org/w/index.php?title=आहु&oldid=491648" इत्यस्माद् प्रतिप्राप्तम्