आह्लाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्लादः, पुं, (आङ् + ह्लद् + घञ् ।) आनन्दः । हर्षः । यथा । श्रीभागवते १० । ५ । १ ॥ “नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः । आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतान् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्लाद¦ पु॰ आ + ह्लद--घञ्॥ आनन्दे।
“नन्दस्त्वात्मजउत्पन्ने जाताह्लादो महामनाः” भाग॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्लाद¦ m. (-दः) Joy, delight. E. आङ् before ह्लद् to be pleased, affix घञ्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्लाद/ आ-ह्लाद m. refreshing , reviving

आह्लाद/ आ-ह्लाद m. joy , delight Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=आह्लाद&oldid=491657" इत्यस्माद् प्रतिप्राप्तम्