आह्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वा, स्त्री, (आह्वानमिति । आङ् + ह्वे + अङ् ।) नाम । संज्ञा । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वा स्त्री।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

1।6।8।1।2

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वा¦ स्त्री आ + ह्वे--अङ्।

१ आह्वाने। करणेअङ्।

२ संज्ञायाम्नामनि
“लेपश्च शस्यते सिक्थशताह्वगौरसर्षपैः” सुश्रु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वा/ आ-ह्वा f. a name , appellation Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आह्वा&oldid=491661" इत्यस्माद् प्रतिप्राप्तम्