आह्वान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वानम्, क्ली, (आङ् + ह्वे + भावे ल्युट् ।) आवा- हनं । डाका इति भाषा । तत्पर्य्यायः । हूतिः २ आकारणं ३ । इत्यमरः ॥ (यथा मनुः ९ । १२६ । “जन्मज्येष्ठेन चाह्वानं स्वब्राह्मण्यास्वपि स्मृतम्” ।) (आहूयतेऽनेन । करणे ल्युट् ।) नाम । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वान नपुं।

आह्वानम्

समानार्थक:हूति,आकारणा,आह्वान,हव,हूति,क्रन्दन

1।6।8।2।3

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

 : हुकर्तृकाह्वानम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वान¦ न॰ आ + ह्वे--ल्युट्। आकारणे (डाका)
“दूराह्वानेच गाने च रोदने च प्लुतोमतः” व्या॰ का॰। करणेल्युट्।

२ संज्ञार्या नामनि नाम्नै वाकारणं हि क्रियते इति तस्य-तथात्वम्। करणे ल्युट्।

३ आह्वानसाधने राजकीय-पत्रे। (तलवनामा)
“यावदाह्वानदर्शनम्” भावे ल्युट्। व्यवहारे विवादनिर्ण्णयार्थं

४ राज्ञाकारणे (तलपकरा)तत्र वर्ज्यावर्ज्यप्रकारादि मिता॰ स्मृतिवाक्यात् दर्शितम्। यथा
“विमृश्य कार्य्यं न्याय्यं चेदाह्वानार्थमतः परम्। मुद्रां वा निक्षिपेत्तस्मिन् पुरुषं वा समादिशेत्। अकल्यबालस्थविरविषमस्थक्रियाकुलान्। मत्तोन्मत्तप्रम-त्तार्त्तभृत्याज्ञाह्वानयेन्नृपः। न हीनपक्षां युवतिंकुलजातां प्रसूतिकाम्। सर्ववर्णोत्तमां कन्यां तां ज्ञाति-प्रभुकाः स्मृताः। तदधीनकुटुम्बिन्यः स्वैरिण्योगणिकाश्च[Page0908-b+ 34] याः। निष्कुला याश्च पतितास्तासामाह्वानमिष्यते। काल देशञ्च विज्ञाय कार्य्याणाञ्च बलाबलम्। अकल्या-दीनपि शनैर्यानैराह्वानयेन्नृपः। ज्ञात्वाभियोग येऽपिस्युर्वने प्रव्रजितादयः। तानप्याह्वानयेद्राजा गुरुकार्य्येष्व-कोपयन्निति” अत्र सर्व्वत्र आह्वानं--करोति णिचिआह्वानयेदिति सिद्धम्।
“कृतोलुक् प्रकृतिवच्च कारक मितिवार्त्तिकं तु नेह प्रवर्त्तते बहुलग्रहणात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वान¦ n. (-नं)
1. Calling, a call or summons.
2. Legal summons.
3. A name, an appellation.
4. Invocation, invitation. E. आङ् before ह्वेञ् to call, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वानम् [āhvānam], 1 Calling, inviting.

A call, invitation, summons (in general); सुहृदाह्वानं प्रकुर्वीत Pt.3.47.

A legal summons (from court or govt. to appear before a tribunal); Mk.9.

Invocation of a deity; जन्म- ज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् Ms.9.126.

A challenge.

A name, appellation.

N. of a liturgical formula. -Comp. -दर्शनम् day of trial.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वान/ आ-ह्वान n. calling , invitation , a call or summons MBh. Pan5cat. Hit.

आह्वान/ आ-ह्वान n. invocation of a deity Mn. MBh.

आह्वान/ आ-ह्वान n. challenge R.

आह्वान/ आ-ह्वान n. legal summons Mr2icch. Comm. on Ya1jn5.

आह्वान/ आ-ह्वान n. an appellation , a name L.

आह्वान/ आ-ह्वान n. a particular calling in rites = 2. आ-हावSee.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वान न.
(आ + ह्वेञ् + ल्युट्) उल्लेख, (विशिष्ट अभिव्यञ्जनाओं का) उच्चारण, आश्व.श्रौ.सू. 5.9.13। आहुति 148 आह्वान

"https://sa.wiktionary.org/w/index.php?title=आह्वान&oldid=477266" इत्यस्माद् प्रतिप्राप्तम्