आह्वानम्

विकिशब्दकोशः तः

आह्वानम्

Woman making a telephone call.

संस्कृतभाषा[सम्पाद्यताम्]

  • आहूतिः, आह्वयः, आकरणं, निमन्त्रणं, सम्बोधनं, नामग्रहः, वेगः, प्रत्यादेशः, आकाशवाणी, ईश्वराह्वानं, प्रयोजनं, आवश्यकता, अभियोगः, अधिकारः, अभिगमः, अभ्यागमः, महासभायां प्रत्यक्षाप्रत्यक्षनिर्णयनार्थम् एकैकशः प्रतिनिधिनामव्याहरणम्।

अर्थः[सम्पाद्यताम्]

  • आह्वानं नाम आह्वान।
  • उदाहरणम् - हे बालः ! माता आह्वयति।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • आह्वानम् - Call.
  • आहूतिः - Summon.
  • निमन्त्रणम् - Invitation.
  • सम्बोधनम् - Address by Name.
  • प्रत्यादेशः - Divine Vocation.
  • प्रयोजनम्, आवश्यकता - Requisition, Obligation.
  • अभियोगः - Claim, demand.
  • अधिकारः - Authority.
  • अभिगमः - A Visit.
  • महासभायां प्रत्यक्षाप्रत्यक्षनिर्णयनार्थम् एकैकशः प्रतिनिधिनामव्याहरणम् - A Calling over the names of the members of parliament.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಕೊಗು, ಕರೆ.
  • तेलुगु - పిలుపు.
  • हिन्दी - बिगुल, बुलावा, अधिकार, अभियाचना, बोली, भविष्य वाणी बोलना, निमंत्रण, निरीक्षण, संकेत, आवश्यकता, आह्वन.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वानम्, क्ली, (आङ् + ह्वे + भावे ल्युट् ।) आवा- हनं । डाका इति भाषा । तत्पर्य्यायः । हूतिः २ आकारणं ३ । इत्यमरः ॥ (यथा मनुः ९ । १२६ । “जन्मज्येष्ठेन चाह्वानं स्वब्राह्मण्यास्वपि स्मृतम्” ।) (आहूयतेऽनेन । करणे ल्युट् ।) नाम । इति शब्द- रत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आह्वानम् [āhvānam], 1 Calling, inviting.

A call, invitation, summons (in general); सुहृदाह्वानं प्रकुर्वीत Pt.3.47.

A legal summons (from court or govt. to appear before a tribunal); Mk.9.

Invocation of a deity; जन्म- ज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् Ms.9.126.

A challenge.

A name, appellation.

N. of a liturgical formula. -Comp. -दर्शनम् day of trial.

"https://sa.wiktionary.org/w/index.php?title=आह्वानम्&oldid=506612" इत्यस्माद् प्रतिप्राप्तम्