इक्कटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कटः, पुं, तृणविशेषः । तत्पर्य्यायः । बहुमूलः २ । इति त्रिकाण्डशेषः । कोशाङ्गः ३ इत्कटः ४ । इति हारावली ॥ (इत्कटशव्देऽस्य विशेषो द्रष्टव्यः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कटः [ikkaṭḥ], A kind of reed or grass for mats.

"https://sa.wiktionary.org/w/index.php?title=इक्कटः&oldid=223572" इत्यस्माद् प्रतिप्राप्तम्