इक्कवाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कवाल¦ पु॰
“चेत् कण्टके (

१४

७१

० ) पनफरे (

२ ,

५ ,

८ ,

११ )तु ग्रहाः समस्ताः स्यादिक्कवालैति राज्यसुखाप्ति हेतुः” नोल॰ ता॰ उक्ते वर्षलग्नतः उक्तस्थानानामन्यतमस्थाने-रव्यादिसमस्तग्रहाणां स्थितिहेतुके राजयोगभेदे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कवालः [ikkavālḥ], (In astr.) Good fortune, prosperity [cf. Pers. iqbal].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्कवाल in astrology = ? , good fortune , prosperity.

"https://sa.wiktionary.org/w/index.php?title=इक्कवाल&oldid=223575" इत्यस्माद् प्रतिप्राप्तम्