इक्षुकाण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्डः, पुं, (इक्षुवृक्षस्य काण्ड इव काण्डो यस्य ।) मुञ्जकः । शरमुञ्ज इति ख्यातः । इति शब्द- चन्द्रिका ॥ (यथा, रामायणे २ । ९१ । १५ । “अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्” ।) काशतृणम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड¦ पु॰ इक्षोः काण्डैव काण्डोऽस्य।

१ काशवृक्षे

२ मुञ्चतृणे (मुज) इक्षुः काण्डैव

३ इक्षुदण्डे च।
“क्षिप्तंपुरो न जगृहे मुहुरिक्षुकाण्डम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड¦ m. (-ण्डः)
1. A species of sugar-cane, (Saccharum munja, Rox.) See मुञ्ज।
2. A sort of grass, (Kas,) (Saccharum spontaneum.)
3. The stem or cane of the Saccharum officinale, the sugar-cane. E. इक्षु and काण्ड a stem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड/ इक्षु--काण्ड n. the stem or cane of the Saccharum Officinale , the sugar-cane Sus3r. R.

इक्षुकाण्ड/ इक्षु--काण्ड m. N. of two different species of sugar-cane , Saccharum Munja Roxb. and Saccharum Spontaneum L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुकाण्ड न.
(इक्षोः काण्डम्) ईख (गन्ने) का पोर, आप.श्रौ.सू. 8.4.1।

"https://sa.wiktionary.org/w/index.php?title=इक्षुकाण्ड&oldid=491674" इत्यस्माद् प्रतिप्राप्तम्