इक्षुगन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्धः, पुं, (इक्षुवृक्षस्य गन्ध इव गन्धो यस्य ।) काशतृणम् । इति भावप्रकाशः ॥ क्षुद्रगोक्षुरक- वृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्ध¦ पु॰ इक्षोरिव गन्ध एकेदशावयवो यस्य।

१ क्षुद्रगोक्षुरे

२ काशतृणे स्त्वी भावप्र॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्ध/ इक्षु--गन्ध m. Saccharum Spontaneum

इक्षुगन्ध/ इक्षु--गन्ध m. a kind of Asteracantha Longifolia

"https://sa.wiktionary.org/w/index.php?title=इक्षुगन्ध&oldid=491677" इत्यस्माद् प्रतिप्राप्तम्