इक्षुगन्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्धा, स्त्री, (इक्षुगन्ध + टाप् ।) गोक्षुरकवृक्षः । गोखुरी इति भाषा । शुक्लभूमिकुष्माण्डः । को- किलाक्षवृक्षः । कुलिया खारा इति भाषा । काशतृणम् । इत्यमरो मेदिनी च ॥ काशिया इति भाषा ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्धा स्त्री।

गोक्षुरकः

समानार्थक:पलङ्कषा,इक्षुगन्धा,श्वदंष्ट्रा,स्वादुकण्टक,गोकण्टक,गोक्षुरक,वनशृङ्गाट

2।4।98।2।2

चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला। पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

इक्षुगन्धा स्त्री।

इक्षुगन्धा

समानार्थक:इक्षुगन्धा,काण्डेक्षु,कोकिलाक्ष,इक्षुर,क्षुर

2।4।104।2।1

आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता। इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

इक्षुगन्धा स्त्री।

कृष्णभूकूश्माण्डः

समानार्थक:विदारी,क्षीरशुक्ला,इक्षुगन्धा,क्रोष्ट्री,सिता

2।4।110।1।3

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता। अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

इक्षुगन्धा स्त्री।

काशम्

समानार्थक:काश,इक्षुगन्धा,पोटगल

2।4।163।1।1

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः। रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्धा¦ स्त्री इक्षोर्गन्ध इव गन्धोऽस्याः। शुक्लविदार्य्याम्,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्धा¦ f. (-न्धा)
1. A kind of reed, (Saccharum spontaneum.)
2. Bar- leria longifolia, (this and its synonimes are also applied to Cap- paris spinosa and Tribulus lanuginosus: see कोकिलाक्ष and गोक्षुरक।)
3. Convolvulus paniculatus: भूमिकुष्माण्ड। E. इक्षु and गन्ध smell; having the odor of the sugar-cane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुगन्धा/ इक्षु--गन्धा f. Saccharum Spontaneum , Asteracantha Longifolia , Capparis Spinosa , Batatas Paniculata L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुगन्धा&oldid=491678" इत्यस्माद् प्रतिप्राप्तम्