इक्षुप्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुप्रः, पुं, (इक्षुरिव पूर्य्यते । इक्ष + पॄ + क ।) शरतृणं । इति राजनिर्घण्टः ॥ (शरतृणशब्दे- ऽस्य गुणादयो ज्ञातव्याः ।)

"https://sa.wiktionary.org/w/index.php?title=इक्षुप्रः&oldid=116491" इत्यस्माद् प्रतिप्राप्तम्