इक्षुभक्षिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुभक्षिका¦ f. (-का) A meal of sugar or molasses. E. इक्षु, भक्ष to eat, ण्वुल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुभक्षिका/ इक्षु--भक्षिका f. a meal of sugar or molasses Comm. on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=इक्षुभक्षिका&oldid=491688" इत्यस्माद् प्रतिप्राप्तम्