इक्षुमूलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुमूलम्, क्ली, (इक्षोः मूलमिव मूलं यस्य ।) वृक्षवि- शेषः । तत्यर्य्यायः । इक्षुनेत्रं २ मोरटकं ३ वंश- नेत्रं ४ वंशमूलं ५ मोरटं ६ वंशपूरकं ७ । इति राजनिर्घण्टः ॥ (“अतीव मधुरो मूलः” इति सुश्रुतः ।)

"https://sa.wiktionary.org/w/index.php?title=इक्षुमूलम्&oldid=116494" इत्यस्माद् प्रतिप्राप्तम्