इक्षुयन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयन्त्र¦ न॰ इक्षोर्निष्पीडनं यन्त्रम् शा॰ त॰। इक्षुनिष्पीडकेयन्त्रे (महाशाल)
“गोकुले कन्दुशालायां तैलयन्त्रेक्षु-यन्त्रयोः। अमीमांस्यानि शौचानि” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयन्त्र¦ n. (-न्त्रं) A sugar-mill. E. इक्षु and यन्त्र a machine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुयन्त्र/ इक्षु--यन्त्र n. a sugar-mill.

"https://sa.wiktionary.org/w/index.php?title=इक्षुयन्त्र&oldid=491692" इत्यस्माद् प्रतिप्राप्तम्