इक्षुवेष्टन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवेष्टनः, पुं (इक्षोरिव वेष्टनं यस्य ।) भद्रमुञ्जः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवेष्टन¦ पु॰ इक्षोरिव वेष्टनमस्य। भद्रमुञ्जे।
“भद्रमुञ्जःशरो-वाततेजन स्त्विक्षुवेष्टनः। मुञ्जद्वयंतु मधुरं तुवरं शिशिरंतथा। कम्पास्रदाहतृष्णार्त्तिमूत्रवस्त्यक्षिरोगहृत्। दोष-त्रयहरमुष्णं मेखलासूपयुज्यते” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवेष्टन¦ m. (-नः) A sort of grass, (Saccharum munja.) E. इक्षु and वेष्टन surrounding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुवेष्टन/ इक्षु--वेष्टन m. a kind of sugar-cane L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुवेष्टन&oldid=491700" इत्यस्माद् प्रतिप्राप्तम्