इक्षुशाकट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकटम्, क्ली, (इक्षोः क्षेत्रं । इक्षुशब्दात् क्षेत्रे शकटशाकिनौ इति शाकटप्रत्ययः ।) इक्षुक्षेत्रम् । इति व्याकरणम् ॥ इक्षुर भूमि इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकट¦ न॰ इक्षूणां भवनं क्षेत्रम् इक्षु + शाकटच्। (दोकल्प) इति ख्याते इक्षुभवनयोग्ये क्षेत्रे। तदर्थेशाकिनच्। इक्षुशाकिनशब्दोऽप्यत्रार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकट¦ n. (-टं) A field of sugar-cane. E. इक्षु and शाकट a field.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुशाकट/ इक्षु--शाकट n. a field of sugar-cane L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुशाकट&oldid=491702" इत्यस्माद् प्रतिप्राप्तम्