इक्ष्वारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वारिः, पुं, (इक्षुवृक्षस्य अरिः ।) काशतृण । इति राजनिर्घण्टः ॥ (काशशब्देऽस्य गुणादयो ज्ञा- तव्याः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वारि¦ पु॰ इक्षुरिव समन्तादृच्छति आ + ऋ--इन्। काश-तृणे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वारि [ikṣvāri] लि [li] कः [kḥ], (लि) कः A kind of reed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वारि (for इक्षु-वारि?) m. Saccharum Spontaneum.

"https://sa.wiktionary.org/w/index.php?title=इक्ष्वारि&oldid=223766" इत्यस्माद् प्रतिप्राप्तम्