इग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इग, इ, गतौ । (भ्बादिं-परं-सकं-सेट्, इदित् ।) इति कविकल्पद्रुमः ॥ तृतीयस्वरादिः । इ, इङ्गति इङ्गितं । इति दुर्गादासः ॥ (यदुक्तं भारते । “त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इग¦ गतौ इदित् भ्वादि॰ पर॰ सक॰ सेट्। इङ्गति ऐङ्गीत्। इखिवत्। इङ्गितम्।
“त्वया सृष्टमिदं विश्वं यच्चेङ्गंयच्च नेङ्गति” भा॰ व॰

४२ अ॰। तस्यात्मनेपदित्वमपि
“योऽवतिष्ठति नेङ्गते” यथा दीपोनिपातस्थो नेङ्गतेसोपमा स्मृता” गीता। अत्र स्पन्दनमात्रपरतायाम-ऽकर्म्मकत्वम्। णिच्--इङ्गयति चालयतीति प्रेरय-तीति वार्थः। उद्--प्रेरणे
“शुनमष्ट्रामुदिङ्गय” ऋ॰

४ ,

५७

५७ ,। सम् + सम्यक् चालने।
“पुष्करिणीं समिङ्गयतिसर्व्वतः” ॠ॰

४ ,

७ ,

७ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इग¦ r. 1st cl. (इ) इगि (इङ्गति)
1. To go, to go to or towards.
2. To move or agitate.

"https://sa.wiktionary.org/w/index.php?title=इग&oldid=223780" इत्यस्माद् प्रतिप्राप्तम्