इङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गम्, त्रि, (इगि + क ।) अद्भुतं । जङ्गमं । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, भारते । (“त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति” ।)

इङ्गः, पुं, (इङ्ग + घञ् ।) इङ्गितं । ज्ञानं । इति मेदिनीकरहेमचन्द्रौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग वि।

चरम्

समानार्थक:चरिष्णु,जङ्गम,चर,त्रस,इङ्ग,चराचर,जगत्

3।1।74।1।5

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

इङ्ग वि।

अभिप्रायानुरूपचेष्टा

समानार्थक:आकार,इङ्ग,इङ्गित

3।2।15।1।4

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग¦ पु॰ इगि भावे घञ्।

१ चलने कम्पने

२ इङ्गिते च। कर्त्तरि अच्।

३ जङ्गमे
“त्वया सृष्टभिदं सर्व्वं यच्चेङ्गं यच्चनेङ्गति” भा॰ व॰

४२ अ॰।

४ अद्भुते च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं)
1. Moveable, locomotive.
2. Surprising, wonder- ful. m. (-ङ्गः)
1. A hint or sign, an indication of sentiment by gesture, &c.
2. Knowledge. E. इगि to go, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग [iṅga], a.

Movable; त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति Mb.3.12.2.

Wonderful, surprising.

गः A hint or sign.

An indication of a sentiment by gesture.

Knowledge. -ङ्गा A kind of counting. -ङ्गम् the earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्ग mfn. movable , locomotive MBh.

इङ्ग mfn. surprising , wonderful L.

इङ्ग m. a hint or sign , an indication of sentiment by gesture , knowledge L.

"https://sa.wiktionary.org/w/index.php?title=इङ्ग&oldid=491707" इत्यस्माद् प्रतिप्राप्तम्