इङ्गन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गन¦ न॰ इगि भावे ल्युट्।

१ इङ्गिते

२ चलने

३ ज्ञाने च। णिच्--ल्युट्।

४ चालने।
“उपांशुसवनस्यानिङ्गनश्रुतेः” कात्या॰

१० ऽ

१ ,

६ , यतौपांशुसवनस्यानिङ्गनमचालनम्श्रूयते
“अनिङ्ग्यमानानि सुरे आतृतीयसवनात्” श्रुतिः। कर्क्क॰। युच् इङ्गना प्यत्र स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गनम् [iṅganam], [इङ्ग्-ल्युट्]

Moving, shaking, causing to move.

Knowledge.

The operation of separating one member of a compound from another, as by anAvagraha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गन n. shaking Ka1tyS3r.

इङ्गन n. (in Gr. )separation of one member of a compound from another

इङ्गन n. separation by the अव-ग्रहor mark of tmesis Comm. on RPra1t.

"https://sa.wiktionary.org/w/index.php?title=इङ्गन&oldid=491708" इत्यस्माद् प्रतिप्राप्तम्