इङ्गित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गितम्, क्ली, (इगि + क्त ।) अभिप्रायानुरूपचेष्टा- विष्करणं । ठार सङ्केत । इत्यादि भाषा । तत्य- य्यायः । आकारः २ इङ्गः ३ । इत्यमरः ॥ गमनं । चेष्टा । इति हेमचन्द्रः ॥ (“आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः” ॥ हितोपदेशे सुहृद्भेदः । (तथाच रघुः १ । २० ।) “तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गित नपुं।

अभिप्रायानुरूपचेष्टा

समानार्थक:आकार,इङ्ग,इङ्गित

3।2।15।1।5

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गित¦ न॰ इगि--भावे क्त।

१ चलने

२ हृद्गतभावावेदके चेष्टाविशेषे
“इङ्गितं हृद्गतो भावः इति” सज्जनोक्ते

३ हृदय-स्थे भावे।
“अगूढसद्भावमितीङ्गितज्ञया” कुमा॰
“बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्। स्वररर्ण्णोङ्गिताकारैश्चक्षुषा चेष्टितेन च” मनुना तस्य अन्तर्गतभावावेदकत्वमुक्तम्।
“तत्र स्वरो गद्गदादिः, वर्ण्णोऽस्वाभाविकःइङ्गितं स्वेदवेपथुरोमञ्चादि” व्यव॰ त॰ रघु॰।
“सविद्यादस्य कृत्यानि निगूढेङ्कितचेष्टितैः” आकारमिङ्गितंचेष्टां भृत्येषु च चिकीर्षितम्”
“इङ्गिताकारचेष्टा-ज्ञं शुचिं दक्षं कुलोद्भवम्” मनुः।
“तस्य संवृतमन्त्रस्यगूढाकारेङ्गितस्य च” रघुः। कर्त्तरि क्त

४ चलिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गित¦ n. (-तं)
1. Hint, sign, gesture.
2. Going, motion.
3. Intention, purpose. E. इगि to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गित [iṅgita], p. p. Moved, shaken. -तम् [भावे-क्त]

Palpitation, shaking.

Internal thought, inward thought or secret aim, intention, purpose; ˚आकारवेदिभिः K.7; Pt.1.43; अगूढसद्भावमितीङ्गितज्ञया Ku.5.62; तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च R.1.2; Śi.9.69.

A hint, sign, gesture; आकारैरिङ्गितैर्गत्या Pt.1.44.

Particularly, the gesture or motion of the various limbs of the body indicating one's intentions; gesture suited to betray internal feelings; आकारैरिङ्गितैर्गत्या गृह्यते$न्तर्गतं मनः Ms.8. 26. cf. इङ्गितं हृद्गतो भावो बहिराकार आकृतिः । सज्जनः -Comp. -कोविद, -ज्ञ a. skilled in the interpretation of internal sentiments by external gestures, understanding signs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गित n. palpitation

इङ्गित n. change of the voice , internal motion , motion of various parts of the body as indicating the intentions

इङ्गित n. hint , sign , gesture

इङ्गित n. aim , intention , real but covert purpose Mn. R. MBh. Sus3r. Hit. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=इङ्गित&oldid=491709" इत्यस्माद् प्रतिप्राप्तम्