इच्छु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छुः, त्रि, (इच्छतीति । इषधातोर्निपातनात् सिद्धम् ।) इच्छाविशिष्टः । आकाङ्क्षायुक्तः । इति व्याकरणम् ॥ (यथा, रामायणे । ४ । ४ । ८ । (“शरण्यः शरणेच्छूनां पितुरादेशपालकः” ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छु¦ mfn. (-च्छुः-च्छुः-च्छु) Wishing, desiring. E. इष् to wish, and उस् affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छु [icchu], a. [बिन्दुरिच्छुः P.III.2.169.] Wishing, desirous; usually in comp. इच्छुः कामयितुं त्वं माम्... Bk.5.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छु mfn. wishing , desiring (with acc. or inf. ) Ka1tyS3r. Pan5cat. R. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=इच्छु&oldid=491728" इत्यस्माद् प्रतिप्राप्तम्